विश्वकागदपिशी-दिवसः – इतिहासः, उपायाः, क्रियाकलापाः च सूक्तयः

जुलाई द्वादशे दिनाङ्के विश्वकस्य कागदपिशी-दिवसस्य उत्सवम् आचरन्तु — पर्यावरणस्नेहिभिः उपायैः, सृजनात्मकैः कागदपिशी-कर्मभिः, प्रेरणादायकैः सूक्तिभिः, च हरितजीवनशैल्यै उपयुक्तैः रणनीतिभिः सह।

Shivam Dhiman

a month ago

pexels-max-fischer-5868728.jpg

सततस्य विकासस्य उत्सवः – विश्वकः कागदपिशी-दिवसः च सजगनिर्णयशक्तेः प्रभावः

images (43)

प्रत्येकवर्षे जुलैमासस्य द्वादशे दिनाङ्के, विश्वे सर्वत्रे कागदपिशी-दिवसः समारभ्यते। एषः दिवसः एकवारप्रयोजनीय-प्लास्टिकपात्राणां पर्यावरणीय-प्रभावं विषये जागरूकतां जनयति तथा च कागदपिशीं पर्यावरणस्नेही विकल्परूपेण प्रवर्धयति। यद्यपि भवान् व्यापारी, शिक्षकः, पालकः, अथवा पर्यावरणसचेतनः क्रेता वा भवतु, अस्य दिनस्य माध्यमेन वयं स्वभोगपरम्परायाः पुनः चिन्तनं कृत्वा हरितनिर्णयानां कृते प्रेरिताः भवामः।

अस्मिन् लेखे वयं कागदपिशी-दिवसस्य इतिहासं महत्वं च चिन्तयिष्यामः, दैनन्दिनजीवने कागदपिशीस्वीकारणाय उपयोग्यानि उपायान् दर्शयिष्यामः, सृजनशीलानां गतिविधीनां विवरणं दास्यामः, च पर्यावरणस्नेहानां सूक्तीनां द्वारा प्रेरयिष्यामः। अतः, कागदपिशी-दिवसस्य शुभकामनाः — आगच्छतु, सूक्ष्मपरिवर्तनैः कथं महती परिणतिः सिध्यति इति पश्याम।


कागदपिशी-दिवसः — इतिहासः च वैश्विकं महत्वं

download (32)

कागदपिशी-दिवसस्य आरम्भः

कागदपिशीनिर्माणयन्त्रस्य आविष्कर्ता फ्रान्सिस् वोल्ले इत्यनेन 1852 तमे वर्षे आरम्भः कृतः। तस्य यन्त्रेण कागदपिशीनां सामूहिकं उत्पादनं सम्भवम् अभवत्। ततः मार्गरेट् ई. नाइट्, चार्ल्स् स्टिल्वेल् इत्यादीनां योगदानेन विकासः जातः। अधुना, जुलाई १२ तमे दिनाङ्के, अस्य उपयुक्ताविष्कारस्य सम्मानार्थं कागदपिशी-दिवसः आयोज्यते, यः जनान् प्लास्टिकस्य परित्यागाय तथा जैवविघटनक्षमपथ्यानां अंगीकरणाय प्रेरयति।

कागदपिशीनां उपयोगः किमर्थम् आवश्यकः?

images (42)
  • जैवविघटनक्षमाः पुनर्निर्मणीयाश्च – प्लास्टिकपिशीभ्यः भिन्नतः कागदपिश्यः स्वाभाविकरूपेण नश्यन्ति च पुनः प्रयोगाय उपयुक्ताः सन्ति।

  • नवनीकरणीयस्रोततः उत्पादिताः – बहवः कागदपिश्यः वृक्षेभ्यः निर्मीयन्ते, यः स्रोतः सम्यक् पर्यवेक्षणेन नूतनः भवति।

  • जीवसमुदायाय सुरक्षिताः – प्लास्टिक-अपशिष्टस्य तुलनया कागदपिश्यः समुद्रजीवेषु न्यूनं अपायं जनयन्ति।


दैनन्दिनजीवने कागदपिशीनां उपयोगः — उपयोग्याः युक्तयः

  • क्रीते कागदपिशीप्रयोगः – किराणादिभ्यः उत्पादानां कृते पुनःप्रयोगे योग्याः कागदपिश्यः वहन्तु।

  • संग्रहणाय प्रयोगः – भाण्डगारे द्रव्याणां, हस्तकौशलवस्तूनां, बालकक्रीडानकानां च सङ्ग्रहे प्रयोगः।

  • भेटपात्ररूपेण सज्जा – कागदपिश्यः छायाचित्रैः, पत्रैः, वा रेखाचित्रैः अलङ्कर्तु।

  • कम्पोस्ट् च बागवाटिका कार्ये प्रयोगः – कागदपिश्यः छिन्नत्वा कम्पोस्ट् पात्रे स्थापयन्तु अथवा वानस्पतिकं उपयोगं कुर्वन्तु।


जीवनतः उदाहरणम् – शालायाः हरित-उपक्रमः

मुम्बई नगरे एका प्राथमिक-शालायां प्लास्टिक-पिश्याः परित्यज्य कागदपिश्यः लञ्चपात्राणि स्वीकृतानि। छात्रैः पिशीषु पर्यावरणसन्देशाः चित्रिताः। एषः उपक्रमः केवलं प्लास्टिकत्यागं न कृतवान्, अपि तु बालकानां सृजनशीलतां च जागरूकतां च अपि प्रबुद्धं कृतवान्।


सामान्यविघ्नानि च तेषां समाधानानि

विघ्नम्: स्थायित्वस्य अभावः
समाधानम्: दृढं ह्यस्तिभारवाहनं कुर्वन्तं कागदपिशीं स्वीकुर्वन्तु – जनेषु अनेकाः ब्राण्ड् स्थूलभारवाहनयोग्याः कागदपिश्यः विक्रीयन्ते।

विघ्नम्: मूल्यतुलनया प्लास्टिकपिशी महती
समाधानम्: प्रारम्भे व्ययः अधिकः स्यात्, किन्तु दीर्घकालिक उपयोगेन च पुनःनिर्माणेन लघु व्ययः सिध्यति। सामूहिकविक्रयः च स्थानीयस्रोताः व्ययं न्यूनं कुर्वन्ति।

विघ्नम्: आद्रता असहिष्णुता
समाधानम्: मेण-आवृत्ताः वा द्वित्रपरतलेन संरक्षिताः पिश्यः उपयोगन्तु, अथवा पुनःप्रयोगे पात्राणि सहयुक्त्याय योजयन्तु।


उन्नतानि उपायाः च सूक्ष्मदृष्टयः

ब्राण्डिङ्गकार्ये कागदपिशीप्रयोगः

व्यवसायिनः कागदपिश्यः उपयोक्तुं शक्नुवन्ति – स्वलोगः, पर्यावरणसंदेशः, च क्यूआर्-कोड् योजित्वा, यैः तेषां सस्टेनेबिलिटी प्रकल्पाः सम्प्रेष्यन्ते। एषः ब्राण्ड्-प्रतिमां वृद्धिं करोतिः च ग्राहकेभ्यः पर्यावरणमूल्येषु एकत्वं दर्शयति।


सर्ववयस्कानां कृते रचनात्मकाः कागदपिशी-कर्माणि

  • स्वहस्त-नाट्य-मञ्चः – पात्ररूपेण कागदपिशीः निर्मीयन्ताम्।

  • लघु-उद्यानम् – मृत्तिकां पूरयित्वा कागदपिशीषु बीजानि स्थापयन्तु।

  • भावमुखवेषः – बालकैः कागदपिशीषु विविधभावानां चित्राणि कर्तव्यानि।

  • कथासंचिकाः – प्रियपुस्तकस्य कथायाः यथासम्भवोपस्करैः सुसज्जिता पिशी निर्मीयताम्।


सामान्यप्रश्नाः

१. विश्वकः कागदपिशी-दिवसः कः?
एषः दिवसः प्लास्टिकस्य स्थाने कागदपिश्याः उपयोगस्य प्रचाराय आयोज्यते – एषः जैवविघटनक्षम-पॅकेजिङ्गस्य लाभं प्रकाशितं करोति च स्थायीविनियोगाय प्रेरयति।

२. कागदपिशीः प्लास्टिकतुल्ये उत्तमाः वा?
आम्। एताः कुशल्येन विघट्यन्ते, पुनः उपयुज्यन्ते, च नूतनस्रोततः उत्पद्यन्ते।

३. कागदपिशीः पुनः प्रयोगाय योग्याः वा?
निःसन्देहं। एताः बहुविधकार्ये प्रयोगाय उपयुक्ताः सन्ति – क्रीतौ, संग्रहे, हस्तकौशलाय, कम्पोस्टिङ्गाय च।

४. बालकैः सह कागदपिशी-कौशलानि कथं क्रियन्ते?
कठपुतलीनिर्माणम्, भेटपात्रसज्जा, भावमुखनिर्माणम् इत्यादीनि कार्याणि सरलानि च शिक्षाप्रदानी च सन्ति।

५. प्रेरणादायकाः कागदपिशी-सूक्तयः कुत्र लभ्यन्ते?

  • “कागदपिशी – तव कृते लघुपदं, पृथिव्याः कृते महान् कृतिः।”

  • “कागदं गृह्णातु, प्लास्टिकं परित्यजतु – कारणं पर्यावरणम् अस्ति।”

  • “हरितमार्गेण चर, तव विकल्पः पर्यावरणं वक्तु।"


निष्कर्षः – लघु पिशी, महान् संदेशः

शुभं कागदपिशी-दिवसस्य!
यदा वयं एषं पर्वं समाचरामः, तदा स्मरामः यत् यदा यदा वयं कागदपिशीं प्लास्टिकस्य स्थाने गृह्णीमः, तदा तदा एकं स्वच्छं हरितं च जगत् निर्माणाय पथः स्वीक्रियते।

समाजे आयोजनं कुर्वन्तु, बालकान् सस्टेनेबिलिटी विषये शिक्षयन्तु, अथवा बुद्धिमान् क्रयविक्रमं कुर्वन्तु – कागदपिशी-स्वीकारः स्थायित्वाय परिवर्तनं करिष्यति।

अतः एषः जुलै १२ – कागदपिशी-दिवसः – भवतः कृत्यैः वदतु शब्देभ्यः महान् संदेशः। भवतः पिशी परिवर्तनस्य संवाहिका भवतु।